Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pracam grama-nagaranam
Previous
-
Next
Click here to show the links to concordance
prācā
ṃ
grāma-nagarā
ṇ
ām
|| PS_7,3.14 ||
_____START JKv_7,3.14:
prācāṃ deśe grāmanagarāṇāṃ diśa uttareṣām acāmāder aco vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
grāmāṇām - pūrveṣukāmaśamyāṃ bhavaḥ pūrvaiṣukāmaśamaḥ /
aparaiṣukāmaśamaḥ /
pūrvakārṣṇamr̥ttikaḥ /
aparakārṣṇamr̥ttikaḥ /
nagarāṇām - pūrvasmin pāṭaliputre bhavaḥ pūrvapāṭaliputrakaḥ /
[#834]
aparapāṭaliputrakaḥ /
pūrvakānyakubjaḥ /
aparakānyakubjaḥ /
grāmatvād eva nagarāṇām api grahaṇe siddhe bhedena yad ubhayor upādānaṃ tat sambandhabhedapratipattyartham /
dikpūrvapado hi samudāyaḥ pūrveṣukāmaśamyādiḥ grāmanāmadheyam /
pāṭaliputrādiḥ punar uttarapadam eva nagaram āha /
tatra grāmavācinām aṅgānām avayavasya dikśabdād uttarasya nagaravācinām uttarapadānām avayavasya ca vr̥ddhir bhavati ity evam abhisambandhaḥ kriyate /
itaratra tu diśa uttareṣām nagarāṇām ity eva /
pūrvaiṣukāmaśamaḥ ity evam ādiṣu kr̥tāyām uttarapadavr̥ddhau ekādeśo bhavati iti jñāpi ta nendrasya parasya (*7,3.22) iti pratiṣedhena //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL