Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
hrasvo napumsake pratipadikasya
Previous
-
Next
Click here to show the links to concordance
hrasvo napu
ṃ
sake prātipadikasya
|| PS_1,2.47 ||
_____START JKv_1,2.47:
napuṃsaka-liṅge 'rthe yat prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya acaḥ /
atiri kulam /
atinu kulam /
napuṃsake iti kim ? grāmaṇīḥ /
senānīḥ /
prātipadikasya iti kim ? kāṇḍe tiṣṭhataḥ /
kuḍye tiṣṭhataḥ /
prātipadika-grahaṇa-sāmarthyat eka-ādeśaḥ pūrvasya antavan-na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL