Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
sankhyayah samvatsara-sankhyasya ca
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyāyā
ḥ
sa
ṃ
vatsara-sa
ṅ
khyasya ca
|| PS_7,3.15 ||
_____START JKv_7,3.15:
saṅkhyāyā uttarapadasya saṃvatsaraśabdasya saṅkhyāyāś ca acāmāder acaḥ sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
dvau saṃvatsarābadhīṣṭo bhr̥to bhūto bhāvī vā dvisāṃvatsarikaḥ /
saṅkhyāyāḥ - dve ṣaṣṭī adhīṣṭo bhr̥to bhūto bhāvī vā dviṣāṣṭikaḥ /
dvisāptatikaḥ /
dviṣaṣṭhyādiśabdo varṣeṣu saṃkhyeyeṣu vartamānaḥ kālādhikāravihitaṃ pratyayam utpādayati /
parimāṇāntasya asañjñāśāṇayoḥ (*7,3.17) ity eva siddhe saṃvatsaragrahaṇam parimāṇagrahaṇe kālaparimāṇasya agrahaṇārtham /
tena dvaisamikaḥ, traisamikaḥ iti uttarapadavr̥ddhir na bhavati /
dvivarṣā, trivarṣā māṇavikā iti aparimāṇabistācita iti paryudāso na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL