Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
varsasya abhavisyati
Previous
-
Next
Click here to show the links to concordance
var
ṣ
asya abhavi
ṣ
yati
|| PS_7,3.16 ||
_____START JKv_7,3.16:
saṅkhyāyā uttarasya varṣaśabdasya acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sa cet taddhito bhaviṣyatyarthe na bhavati /
dve varṣe adhīṣṭo bhr̥to bhūto vā dvivārṣikaḥ /
trivārṣikaḥ /
abhaviṣyati iti kim ? yasya traivarṣikaṃ dhānyaṃ nihitaṃ bhr̥tyavr̥ttaye, adhikaṃ vā api vidhyeta, sa somaṃ pātum arhati /
trīṇi varṣāṇi bhāvī iti traivarṣikam /
adhīṣṭabhr̥tayor abhaviṣyati iti pratiṣedho na bhavati /
gamyate hi tatra bhaviṣyattā, na tu taddhitārthaḥ /
dve varṣe adhīṣṭo bhr̥to vā karma kariṣyati iti dvivārṣiko manuṣyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL