Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

varasya abhaviyati || PS_7,3.16 ||


_____START JKv_7,3.16:

saṅkhyāyā uttarasya varṣaśabdasya acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sa cet taddhito bhaviṣyatyarthe na bhavati /
dve varṣe adhīṣṭo bhr̥to bhūto vā dvivārṣikaḥ /
trivārṣikaḥ /
abhaviṣyati iti kim ? yasya traivarṣikaṃ dhānyaṃ nihitaṃ bhr̥tyavr̥ttaye, adhikaṃ vā api vidhyeta, sa somaṃ pātum arhati /
trīṇi varṣāṇi bhāvī iti traivarṣikam /
adhīṣṭabhr̥tayor abhaviṣyati iti pratiṣedho na bhavati /
gamyate hi tatra bhaviṣyattā, na tu taddhitārthaḥ /
dve varṣe adhīṣṭo bhr̥to vā karma kariṣyati iti dvivārṣiko manuṣyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL