Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
parimanantasya asañjña-sanayoh
Previous
-
Next
Click here to show the links to concordance
parimā
ṇ
āntasya asañjñā-śā
ṇ
ayo
ḥ
|| PS_7,3.17 ||
_____START JKv_7,3.17:
parimāṇāntasya aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ tasya acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sañjñāyāṃ viṣaye śāṇe ca+uttarapade na bhavati /
dvau kuḍavau prayojanam asya dvikauḍavikaḥ /
dvābhyāṃ suvarṇābhyāṃ krītaṃ dvisauvarṇikam /
vibhāṣā kārṣāpaṇasahasrābhyāṃ (*5,1.29) ity atra suvarṇaśatamānayor upasaṅkhyānam iti luko vikalpaḥ /
dvābhyāṃ niṣkābhyāṃ krītam dvitripūrvān niṣkāt (*5,1.30) dvinaiṣkikam /
asañjñāśāṇayo iti kim ? pāñcalohitikam /
pāñcakalāpikam /
pañca lohityaḥ parimāṇamasya, pañca kalāpāḥ parimāṇamasya iti vihr̥hya tad asya pariṃāṇam (*5,1.57) iti yogavibhāgāt pratyayaḥ, taddhitāntaścāyaṃ samudāyaḥ sañjñā /
[#835]
dvābhyāṃ śāṇābhyāṃ krītam dvai śāṇam /
traiśāṇam /
śāṇād vā (*5,1.35), dvitripūrvādaṇ ca (*5,1.36) ityaṇ pratyayaḥ /
asañjñāśāṇakulijānām iti kecit paṭhanti /
dve kulije prayojanamasya dvaikulijikaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL