Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
je prosthapadanam
Previous
-
Next
Click here to show the links to concordance
je pro
ṣṭ
hapadānām
|| PS_7,3.18 ||
_____START JKv_7,3.18:
ja iti jātārtho nirdiśyate /
tatra yaḥ taddhito vihitaḥ tasmin ñiti, ṇiti, kiti ca parataḥ proṣthapadānām uttarasya acāmādeḥ acaḥ vr̥ddhir bhavati /
proṣṭhapadā nāma nakṣatram, tābhiḥ yuktaḥ kālaḥ ity aṇ /
tasya lubaviśeṣe (*4,2.4) iti lup /
proṣṭhapadāsu jātaḥ, r̥tunakṣatrebhyo 'ṇ ity aṇ, proṣthapādaḥ māṇavakaḥ /
je iti kim ? yadā proṣthapado megho dharaṇīmabhivarṣati, proṣthapadāsu bhavaḥ prauṣṭhapadaḥ /
proṣthapadānām iti bahuvacananirdeśāt paryāyo 'pi gr̥hyate bhadrapādaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL