Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
hrrd-bhaga-sindhvante purvapadasya ca
Previous
-
Next
Click here to show the links to concordance
hr
̥
d-bhaga-sindhvante pūrvapadasya ca
|| PS_7,3.19 ||
_____START JKv_7,3.19:
hr̥d bhaga sindhu ity evam anto 'ṅge pūrvapadasya uttarapadasya ca acāmāder aco vr̥ddhir bhavati taddhite ñiti, ṇIti, kiti ca parataḥ /
suhr̥dayasya idam sauhārdam /
suhr̥dayasya bhāvaḥ sauhārdyam /
subhagasya bhāvaḥ saubhāgyam /
daurbhāgyam /
subhagāyāḥ apatyam saubhāgineyaḥ /
daurbhāgineyaḥ /
kalyāṇyādiṣu subhagadurbhageti paṭhyate /
subhaga mantre ity udgātrādiṣu paṭhyate /
tatra+uttarapadavr̥ddhir na+iṣyate /
mahate saubhagāya /
chandasi sarvavidhīnā vikalpitatvāt /
saktupradhānāḥ sindhavaḥ saktusindhavaḥ, saktusindhuṣu bhavaḥ sāktusaindhavaḥ /
pānasaindhavaḥ /
sindhuśabdaḥ kacchādiṣu paṭhyate, tena tadantavidhir iṣyate iti aṇpratyayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL