Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
anusatika-adinam ca
Previous
-
Next
Click here to show the links to concordance
anuśatika-ādīnām ca
|| PS_7,3.20 ||
_____START JKv_7,3.20:
anuśatika ity evam ādīnāṃ cāṅgānāṃ pūrvapadasya ca+uttarapadasya ca cāmāder acaḥ sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
anuśatikasya idam ānuśātikam /
anuhoḍena carati ānugauḍikaḥ /
anusaṃvaraṇe dīyate ānusāṃvaraṇam /
anusaṃvatsare dīyate ānusāṃvatsarikaḥ /
aṅgāraveṇuḥ nāma kaścit, tasya apatyam āṅgāravaiṇavaḥ /
asihatya - tatra bhavam āsihātyam /
asyahatya iti kecit paṭhanti, tato 'pi vimuktāditvādaṇ /
asyahatyaśabdo 'sminnadhyāye 'sti āsyahātyaḥ /
asyahetiḥ ity evam apare paṭhanti /
asyahetiḥ prayojanam asya āsyahaitikaḥ /
ata eva vacanādasya samudāyasya prātipadikatvaṃ vibhakteś ca aluk /
vadhyoga iti bidādiḥ ayam, tasya apatyam vādhyaugaḥ /
puṣkarasad, anuharat iti bāhvādiṣu paṭhyete /
pauṣkarasādiḥ /
[#836]
ānuhāratiḥ /
kurukata gargādiḥ , kaurukātyaḥ /
kurupañcāla - kurupañcāleṣu bhavaḥ kaurupāñcālaḥ /
janapadasamudāyo janapadagrahaṇena na gr̥hyate iti vuñ na bhavati /
udakaśuddhasya apatyam audakaśauddhiḥ /
ihaloka, paraloka - tatra bhavaḥ aihalaukikaḥ, pāralaukikaḥ /
lokottarapadasya iti ṭhañ /
sarvaloka - tatra viditaḥ sārvalaukikaḥ /
sarvapuruṣasya idam sārvapauruṣam /
sarvabhūmeḥ nimittaṃ saṃyogaḥ utpāto vā sārvabhaumaḥ /
prayoga - tatra bhavaḥ prāyaugikaḥ /
parastrī - pārastraiṇeyaḥ /
kulaṭāyā vā (*4,1.127) iti inaṅ /
rājapuruṣāt ṣyañi /
rājapauruṣyam /
ṣyañi iti kim ? rājapuruṣasya apatyam rājapuruṣāyaṇiḥ /
udīcāṃ vr̥ddhād agotrāt (*4,1.157) iti phiñ /
śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ /
saukhaśāyanikaḥ /
pāradārikaḥ /
sūtranaḍasya apatyam sautranāḍiḥ /
ākr̥tigaṇaś ca ayam iṣyate /
tena idamapi siddhaṃ bhavati, abhigamamarhati ābhigāmikaḥ /
adhideve bhavam ādhidaivikam /
ādhibhautikam /
catasra eva vidyāḥ cāturvaidyam /
svārthe ṣyañ /
anuśatika /
anuhoḍa /
anusaṃvaraṇa /
anusaṃvatsara /
aṅgāraveṇu /
asihatya /
vadhyoga /
puṣkarasad /
anuharat /
kurukata /
kurupañcāla /
udakaśuddha /
ihaloka /
paraloka /
sarvaloka /
sarvapuruṣa /
sarvabhūmi /
prayoga /
parastrī /
rājapuruṣāt ṣyañi /
sūtranaḍa /
anuśatikādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL