devatādvandve ca pūrvapadasya uttarapadasya ca acāmāder acaḥ
sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti,
kiti ca parataḥ /
āgnimārutīṃ pr̥śnimālabheta /
āgnimārutaṃ karma
/
yo devatādvandvaḥ sūktahaviḥsambandhī,
tatra ayaṃ vidhiḥ /
iha tu na bhavati, skandaviśākhau devate asya
skāndaviśākhaḥ /
brahmaprajāpatī - brāhmaprajāpatyam //