Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na+indrasya parasya
Previous
-
Next
Click here to show the links to concordance
na+indrasya parasya
|| PS_7,3.22 ||
_____START JKv_7,3.22:
indraśabdasya parasya yad uktam tan na bhavati /
saumendraḥ /
āgnendraḥ /
parasya iti kim ? aindrāgnamekādaśakapālaṃ caruṃ nirvapet /
indraśabde dvāvacau, tatra taddhite ekasya yasyeti ca (*6,4.148) iti lopaḥ, aparasya pūrveṇa saha ekādeśaḥ ity aprāptir eva vr̥ddheḥ, tadedaṃ pratiṣedhavacanaṃ jñāpakam, bahiraṅgam api pūrvottarapadayoḥ pūrvaṃ kāryaṃ bhavati paścād ekādeśaḥ iti /
tena pūrvaiṣukāmaśamaḥ ity ādi siddhaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL