Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
jangala-dhenu-valajantasya vibhasitam uttaram
Previous
-
Next
Click here to show the links to concordance
ja
ṅ
g
ala-dhenu-valajāntasya vibhā
ṣ
itam uttaram
|| PS_7,3.25 ||
_____START JKv_7,3.25:
jaṅgala dhenu valaja ity evam antasya aṅgasya pūrvapadasya acāmāder aco vr̥ddhir bhavati, vibhāṣitam uttaram uttarapadasya vibhāṣā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
kurujaṅgaleṣu bhavam kaurujaṅgalam, akurujāṅgalam /
vaiśvadhenavam, vaiśvadhainavam /
sauvarṇavalajaḥ, sauvarṇavālajaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL