Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
natah parasya
Previous
-
Next
Click here to show the links to concordance
nāta
ḥ
parasya
|| PS_7,3.27 ||
_____START JKv_7,3.27:
ardhāt parasya parimāṇākārasya vr̥ddhir na bhavati, pūrvasya tu vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
ardhaprasthikaḥ, ārdhaprasthikaḥ /
ardhakaṃsikaḥ, ārdhakaṃsikaḥ /
ataḥ iti kim ? ārdhakauḍavikaḥ /
taparakaraṇaṃ kim ? iha mā bhūt, ardhakhāryāṃ bhavā ardhakhārī /
kiṃ ca syāt ? ardhakhārī bhāryā yasya ardhakhārībhāryaḥ, vr̥ddhinimittasya ca taddhitasya araktavikāre (*6,3.39) iti puṃvadbhāvapratiṣedho na syāt /
yatra hi taddhite vr̥ddhiḥ pratiṣidhyate, sa vr̥ddhinimittaṃ na bhavati iti puṃvadbhāvo na pratiṣidhyate, yathā vaiyākaraṇī bhāryā asya vaiyākaraṇabhāryaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#838]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL