Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nāta parasya || PS_7,3.27 ||


_____START JKv_7,3.27:

ardhāt parasya parimāṇākārasya vr̥ddhir na bhavati, pūrvasya tu vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
ardhaprasthikaḥ, ārdhaprasthikaḥ /
ardhakaṃsikaḥ, ārdhakaṃsikaḥ /
ataḥ iti kim ? ārdhakauḍavikaḥ /
taparakaraṇaṃ kim ? iha mā bhūt, ardhakhāryāṃ bhavā ardhakhārī /
kiṃ ca syāt ? ardhakhārī bhāryā yasya ardhakhārībhāryaḥ, vr̥ddhinimittasya ca taddhitasya araktavikāre (*6,3.39) iti puṃvadbhāvapratiṣedho na syāt /
yatra hi taddhite vr̥ddhiḥ pratiṣidhyate, sa vr̥ddhinimittaṃ na bhavati iti puṃvadbhāvo na pratiṣidhyate, yathā vaiyākaraṇī bhāryā asya vaiyākaraṇabhāryaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#838]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL