Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

naña śuci-īśvara-ketrajña-kuśala-nipuānām || PS_7,3.30 ||


_____START JKv_7,3.30:

nañaḥ uttareṣāṃ śuci īśvara kṣetrajña kuśala nipuṇa ity eteṣām acāmāder acaḥ vr̥ddhir bhavati, pūrvapadasya vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
śuci - aśaucam, āśaucam /
īśvara - anaiśvaryam, ānaiśvaryam /
kṣetrajña - akṣaitrajñyam, ākṣaitrajñayam /
kuśala - akauśalam, ākauśalam /
nipuṇa - anaipuṇam, ānaipuṇam /
atra kecid āhuḥ iyaṃ pūrvapadasya vr̥ddhir aprāptaiva vibhāṣā vidhīyate /
na nañpūrvāt tatpuruṣāt ity uttaro bhāvapratyayaḥ pratiṣidhyate /
tatra śucyādibhyaḥ eva pratyaye kr̥te paścānnañsamāse sati vr̥ddhiranaṅgasyāpi vacanāt bhavati iti /
tadapare na mr̥ṣyante /
bhāvavacanādanyopi hi taddhito vr̥ddhinimittamapatyādiṣu artheṣu nañsamāsād eva vidyate /
bahuvrīheś ca nañsamāsāt bhāvavacano 'pi asti, tatra aṅgādhikāropamardanaṃ na yujyate iti /
akṣetrajñānīśvarau tatpuruṣau eva brāhmaṇādiṣu paṭhyete, tataḥ tābhyāṃ bhāve ṣyañ bhavati //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL