Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
nañah suci-isvara-ksetrajña-kusala-nipunanam
Previous
-
Next
Click here to show the links to concordance
naña
ḥ
śuci-īśvara-k
ṣ
etrajña-kuśala-nipu
ṇ
ānām
|| PS_7,3.30 ||
_____START JKv_7,3.30:
nañaḥ uttareṣāṃ śuci īśvara kṣetrajña kuśala nipuṇa ity eteṣām acāmāder acaḥ vr̥ddhir bhavati, pūrvapadasya vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
śuci - aśaucam, āśaucam /
īśvara - anaiśvaryam, ānaiśvaryam /
kṣetrajña - akṣaitrajñyam, ākṣaitrajñayam /
kuśala - akauśalam, ākauśalam /
nipuṇa - anaipuṇam, ānaipuṇam /
atra kecid āhuḥ iyaṃ pūrvapadasya vr̥ddhir aprāptaiva vibhāṣā vidhīyate /
na nañpūrvāt tatpuruṣāt ity uttaro bhāvapratyayaḥ pratiṣidhyate /
tatra śucyādibhyaḥ eva pratyaye kr̥te paścānnañsamāse sati vr̥ddhiranaṅgasyāpi vacanāt bhavati iti /
tadapare na mr̥ṣyante /
bhāvavacanādanyopi hi taddhito vr̥ddhinimittamapatyādiṣu artheṣu nañsamāsād eva vidyate /
bahuvrīheś ca nañsamāsāt bhāvavacano 'pi asti, tatra aṅgādhikāropamardanaṃ na yujyate iti /
akṣetrajñānīśvarau tatpuruṣau eva brāhmaṇādiṣu paṭhyete, tataḥ tābhyāṃ bhāve ṣyañ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL