Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
yathatatha-yathapurayoh paryayena
Previous
-
Next
Click here to show the links to concordance
yathātatha-yathāpurayo
ḥ
paryāye
ṇ
a
|| PS_7,3.31 ||
_____START JKv_7,3.31:
yathātatha yathāpura ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa acamāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
āyathātathyam, ayāthātathyam /
āyathāpuryam ayāthāpuryam /
ayathātatha aythāpura iti brāhmaṇādiṣu nañsamāsau etau draṣṭavyau /
sūtre yathātathāyathāpuraśabdau tu yathā 'sādr̥śye (*2,1.7) iti avyayībhāvasamāsau /
tathā napuṃsakāśrayaṃ hrasvatvaṃ kr̥tam /
bhāsye tu yathādarśita ayathātathābhāvaḥ iti tathā supsupeti samāso lakṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#839]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL