Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
jani-vadhyos ca
Previous
-
Next
Click here to show the links to concordance
jani-vadhyoś ca
|| PS_7,3.35 ||
_____START JKv_7,3.35:
jani vadhi ity etayoḥ ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /
ajani /
janakaḥ /
prajanaḥ /
avadhi /
vadhakaḥ /
vadhaḥ /
vadhiḥ prakr̥tyantaraṃ vyañjanānto 'sti, tasya ayaṃ pratiṣedho vidhīyate /
bhakṣakaścenna vidyeta vadhako 'pi na vidyate iti hi prayogo dr̥śyate /
vadhādeśasya adantatvād eva vr̥ddher abhāvaḥ /
ciṇkr̥toḥ ity eva, jajāna garbha mahimānamindram //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#840]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL