Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

jani-vadhyoś ca || PS_7,3.35 ||


_____START JKv_7,3.35:

jani vadhi ity etayoḥ ciṇi kr̥ti ca ñṇiti yad uktaṃ tan na bhavati /
ajani /
janakaḥ /
prajanaḥ /
avadhi /
vadhakaḥ /
vadhaḥ /
vadhiḥ prakr̥tyantaraṃ vyañjanānto 'sti, tasya ayaṃ pratiṣedho vidhīyate /
bhakṣakaścenna vidyeta vadhako 'pi na vidyate iti hi prayogo dr̥śyate /
vadhādeśasya adantatvād eva vr̥ddher abhāvaḥ /
ciṇkr̥toḥ ity eva, jajāna garbha mahimānamindram //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#840]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL