Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
sa-ccha-sa-hva-vya-ve-pam yuk
Previous
-
Next
Click here to show the links to concordance
śā-cchā-sā-hvā-vyā-ve-pā
ṃ
yuk
|| PS_7,3.37 ||
_____START JKv_7,3.37:
śā dhā sā hvā vyā ve pā ity eteṣam aṅgānāṃ yugāgamo bhavati ṇau parataḥ /
śā - niśāyayati /
chā - avacchāyayati /
sā - avasāyayati /
hvā - hvāyayati /
vyā - saṃvyāyayati /
ve - vāyayasti /
pā - pāyayati /
pāgrahaṇe pai ovai śoṣaṇe ity asya api iha grahaṇam icchanti /
pā rakṣaṇe ity asya lugvikaraṇatvān na bhavati /
lugāgamastu tasya vaktavyaḥ /
pālayati /
dhūñprīñor lugvaktavyaḥ /
dhūnayati /
prīṇayati /
ete 'pi pūrvāntā eva kriyante, tena nyaśīśayat, apīpalat, adūdhunat, apipriṇat iti upadhāhrasvatvaṃ bhavati /
śāchāsāhvāvyāvepāṃ kr̥tātvānāṃ grahaṇaṃ pukaḥ prāptimākhyātum /
kim etasya ākhyāne prayojanam ? etasmin prakaraṇe lakṣaṇapratipadoktaparibhāṣā na asti ity upadiśyate /
tena adhyāpayati, jāpayati ity evam ādi siddhaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL