Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
li-lor nug-lukav anyatarasyam snehavipatane
Previous
-
Next
Click here to show the links to concordance
lī-lor nug-lukāv anyatarasyā
ṃ
snehavipātane
|| PS_7,3.39 ||
_____START JKv_7,3.39:
lī lā ity etayor aṅgayoḥ anyatarasyāṃ nuk luk iy etāv āgamau bhavato ṇau parataḥ snehavipātane 'rthe /
ghr̥taṃ vilīnayati, ghr̥taṃ vilāyayati /
vilālayati, vilāpayati /
lī ī iti īkāraḥ praśliṣyate, tataḥ īkārāntasya+eva nuk bhavati, na tu kr̥tātvasya vibhāṣā līyateḥ (*6,1.51) iti /
snehavipātane iti kim ? jatu vilāpayati /
jaṭābhirālāpayate /
lī iti līlīṅorgrahaṇam /
lā iti lāteḥ, kr̥tātvasya ca līyateḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL