Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
bhiyo hetubhaye suk
Previous
-
Next
Click here to show the links to concordance
bhiyo hetubhaye
ṣ
uk
|| PS_7,3.40 ||
_____START JKv_7,3.40:
bhī ity etasya hetubhaye 'rthe ṣugāgamo bhavati ṇau parataḥ /
muṇḍo bhīṣayate /
jaṭilo bhīṣayate /
atra api bhī ī iti īkārapraśleṣaḥ kr̥tātvasya pugnivr̥ttyarthaḥ /
muṇḍo bhāpayate ity evaṃ hi tatra bhavati /
hetubhaye iti kim ? kuñcikayā enaṃ bhāyayati /
na atra hetuḥ prayojako bhayakāraṇam, kiṃ tarhi, kuñcikā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL