Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pratyayasthat kat purvasya ata id apy asupah
Previous
-
Next
Click here to show the links to concordance
pratyayasthāt kāt pūrvasya ata id āpy asupa
ḥ
|| PS_7,3.44 ||
_____START JKv_7,3.44:
pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, sa ced āp supaḥ paro na bhavati /
jaṭilikā /
muṇḍikā /
kārikā /
hārikā /
etikāścaranti /
pratyayagrahaṇaṃ kim ? śaknoti iti śakā /
sthagrahaṇam vispaṣtārtham /
[#842]
kakāramātraṃ pratyayo na asti iti sāmarthyāt pratyayasthasya grahaṇam śakyate vijñātum /
kāt iti kim ? maṇḍanā /
ramaṇā /
pūrvasya iti kim ? parasya mā bhūt, paṭukā /
mr̥dukā /
ataḥ iti kim ? gokā /
naukā /
taparakaraṇaṃ kim ? rākā /
dhākā /
āpi iti kim ? kārakaḥ /
dhārakaḥ /
atha āpi ity anena kim ? viśiṣyate ? kakāraḥ /
yady evam, kārikā ity atra api na prāpnoti, akāreṇa vyavahitatvāt ? ekādeśe kr̥te na asti vyavadhānam /
ekādeśaḥ pūrvavidhau sthānivadbhavati iti vyavadhānam eva ? vacanād vyavadhānamīdr̥śaṃ yat sthānivadbhāvakr̥tam ekena varṇena tadāśrīyate /
rathakaṭyādiṣu tu śrutikr̥tam anekena varṇena vyavadhānam iti itvaṃ na bhavati /
asupaḥ iti kim ? bahavaḥ parivrājakā asyāṃ mathurāyām bahuparivrājakā mathurā /
subantād ayaṃ bahuparivrājakaśabdāt paraḥ āp iti pratiṣedho bhavati /
prasajyapratiṣedhaścāyam, na paryudāsaḥ /
paryudāse hi sati samudāyād asubantāt parataḥ āp iti itvam atra syād eva /
avidyamānaḥ sup yasmin so 'yam asup iti ? evam api nāśīyate /
tathā hi sati bahucarmikā ity atra api na syāt /
māmakanarakayor upasaṅkhyānaṃ kartavyam apratyayasthatvāt /
mama iyaṃ māmikā narikā /
aṇi mamakādeśaḥ /
kevalamāmaka iti niyamāt sañjñāchandasoḥ īkāro na asty atra, tena aṇpratyayāntād api ṭāp bhavati, narān kāyati iti narikā /
āto 'nupasarge kaḥ (*3,2.3) iti kaḥ pratyayaḥ /
pratyayaniṣedhe tyaktyapoś ca+upasaṅkhyānam /
udīcāmātaḥ sthāne yakpūrvāyāḥ (*7,3.43) iti vikalpo mā bhūt iti /
dīkṣiṇātyikā /
ihatyikā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL