Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na ya-sayoh
Previous
-
Next
Click here to show the links to concordance
na yā-sayo
ḥ
|| PS_7,3.45 ||
_____START JKv_7,3.45:
yā sā ity etayoḥ ikārādeśo na bhavati /
yakā /
sakā /
yā sā iti nirdeśo 'tantram, yattador upalakṣaṇametat /
iha api pratiṣedha iṣyate, yakāṃ yakāmadhīmahe takāṃ pacāmahe iti /
yāsayorittvapratiṣedhe tyakana upasaṅkhyānam /
upatyakā /
adhityakā /
pāvakādīnāṃ chandasy upasaṅkhyānam /
hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
yāsu alomakāḥ /
chandasi iti kim ? pāvikā /
āśiṣi ca+upasaṅkhyānam /
jīvatāt jīvakā /
nandatāt nandakā /
bhavatāt bhavakā /
[#843]
uttarapadalope ca+upasaṅkhyānam /
devadattikā, devakā /
yajñadattikā, yajñakā /
kṣipakādīnāṃ ca+upasaṅkhyānam /
kṣipakā /
dhruvakā /
tārakā jyotiṣy upasaṅkhyānam /
tārakā /
jyotiṣi iti kim ? tārikā dāsī /
varṇakā tāntava upasaṅkhyānam /
varṇakā prāvaraṇabhedaḥ /
tāntave iti kim ? vaṇikā bhāgurī laukāyate /
vartakā śakunau prācām upasaṅkhyānam /
vartakā śakuniḥ /
prācām anyatra udīcāṃ tu vartikā /
śakunau iti kim ? vartikā bhāgurī laukāyatasya /
aṣṭakā pitr̥daivatye /
aṣṭakā /
pitr̥daivatye iti kim ? aṣṭikā khārī /
vā sutakāputrakāvr̥ndārakāṇām upasaṅkhyānam /
sutikā, sutakā /
putrikā, putrakā /
vr̥ndārikā, vr̥ndārakā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL