Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
udicamatah sthane yakapurvayah
Previous
-
Next
Click here to show the links to concordance
udīcāmāta
ḥ
sthāne
yakapūrvāyā
ḥ
|| PS_7,3.46 ||
_____START JKv_7,3.46:
udīcām ācāryāṇāṃ matena yakārapūrvāyāḥ kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ sthāne ikarādeśo bhavati /
udīcāṃ grahaṇaṃ vikalpārtham /
ibhyikā, ibhyakā /
kṣatriyikā, kṣatriyakā /
kakārapūrvāyāḥ - caṭakikā, caṭakakā /
mūṣikikā, mūṣikakā /
ātaḥ iti kim ? sāṅkāśye bhavā sāṅkāśyikā /
sthānagrahaṇam anuvāde 'pi sthānasambandhapratipattyartham /
ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /
yakapūrvāyāḥ iti kim ? aśvā - aśvikā /
yakapūrvāyāḥ iti strīliṅganirdeśaḥ ātaḥ strīpratyayasya pratipattyartham /
iha na bhavati, śubhaṃ yāti iti śubhaṃyāḥ - śubhaṃyikā /
bhadraṃ yāti iti bhadraṃyā - bhadraṃyikā /
[#844]
yakapūrvāyā dhātvantapratiṣedhaḥ /
dhātvantayoḥ yakārakakārayor asya pratiṣedhasya pratiṣedho vaktavyaḥ /
sunayikā /
suśayikā /
supākikā /
aśokikā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL