Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bhastrā-eā-ajā-jñā-dvā-svā nañpūrvāām api || PS_7,3.47 ||


_____START JKv_7,3.47:

eṣām ātaḥ sthāne yo 'kāras tasya itvaṃ na bhavati udīcāmācaryāṇāṃ matena /
bhastrā - bhastrakā, bhastrikā /
abhastrakā, abhastrikā /
eṣā - eṣakā, eṣikā /
ajā - ajakā, ajikā /
anajakā, anajikā /
jñā - jñakā jñikā /
ajñakā, ajñikā /
dvā - dvake, dvike /
svā - svakā, svikā /
asvakā, asvikā /
eṣādve nañpūrve na prayojayataḥ /
kiṃ kāraṇam ? tatra hi sati yadi sākackābhyāṃ nañsamāsaḥ, athāpi kr̥te nañsamāse paścādakac, ubhayathāpi samāsād ya vibhaktir utpadyate tasyāṃ satyāṃ tyadātyatve sati ṭāpā bhavitavyam, so 'ntarvartinyā vibhaktyā subantāt paraḥ iti itvasya prāptir eva na asti /
tena aneṣakā, advake ity eva nityaṃ bhavitavyam /
svaśabdastu jñātidhanākhyāyāṃ nañpūrvo 'pi prayojayati /
bhastrā ity ayam abhāṣitapuṃskaḥ, tasya abhāṣitapuṃskāc ca (*7,3.48) ity eva siddhe yad iha grahaṇaṃ tadupasarjanārtham /
avidyamānā bhastrā yasyāḥ abhastrā /
sālpā abhastrakā, abhastrikā /
atra upasarjanahrasvatve kr̥te punar bahuvrihau kr̥te bhāṣitapuṃskād yaḥ ṭāp utpadyate tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, na asau abhāsitapuṃskād vihitasya ataḥ sthāne bhavati /
nañpūrvāṇām api ity apiśabdād anyapūrvāṇāṃ kevalānāṃ ca vidhir ayam iṣyate /
nirbhastrakā, nirbhastrikā, bahubhastrakā, bahubhastrikā, ity evam anayor api iṣyate /
atra nañpūrvāṇām iti vacanam anuvāda eva mandabuddhipratipattyarthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL