Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
thasya+ikah
Previous
-
Next
Click here to show the links to concordance
ṭ
hasya+ika
ḥ
|| PS_7,3.50 ||
_____START JKv_7,3.50:
aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, pratyayaḥ, tasya pratyayaṭhasya ikaḥ ity ayam ādeśo bhavati /
prāg vahateṣ ṭhak (*4,4.1) - ākṣikaḥ /
śālākikaḥ /
lavaṇāṭ ṭhañ (*4,4.52) lāvaṇikaḥ /
ṭhagādiṣu yadi varṇamātraṃ pratyayaḥ, uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ, varnamātraṃ tu sthānitvena+upādīyate /
saṅghātagrahaṇe tu pratyaye 'tra api saṅghātagrahaṇam eva /
tatra kaṇeṣṭhaḥ kaṇṭhaḥ ity evam ādīnām uṇādīnām uṇādayo bahulam (*3,3.1)iti na bhavati /
mathitaṃ paṇyam asya māthitikaḥ ity atra tu yasya+iti ca (*6,4.148) iti lope kr̥te is-us-uk-tāntāt kaḥ (*7,3.51) iti sthānivadbhāvādikasya kādeśaḥ prāpnoti, sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti na bhavati /
yasyeti ca iti lopasya sthānivadbhāvādvā /
pūrvasmādapi hi vidhau sthānivadbhāvaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL