Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
nyankv-adinam ca
Previous
-
Next
Click here to show the links to concordance
nya
ṅ
kv-ādīnā
ṃ
ca
|| PS_7,3.53 ||
_____START JKv_7,3.53:
nyaṅku ity evam ādīnāṃ kavargādeśo bhavati /
nyaṅkuḥ - nāvañceḥ iti upratyayaḥ /
madguḥ - mimasjibhya uḥ iti masjeḥ upratyayaḥ /
bhr̥guḥ - prathimadibhrasjāṃ samprasāraṇaṃ salopaś ca iti upratyayaḥ /
dūrepākaḥ, phalepākaḥ - dūre pacyate svayam eva, phale pacyate svayam eva /
pacādyac /
nipātanād vr̥ddhiḥ /
tatpuruṣe ir̥ti bahulam (*6,3.14) iti saptamyā aluk /
kṣaṇepākaḥ ity api hi kecit paṭhanti /
dūrepākā, phalepākā it ṭābantamapre 'dhīyate /
ukārāntāvapare dūrepākuḥ phalepākuḥ iti /
[#846]
teṣām upratyayaḥ nipātanād eva /
takram vakram iti pañcater vañcateś ca sphāyitañcivañci ity ādinā sūtreṇa rak /
vyatiṣaṅgaḥ - vyatiṣajati iti pacādyac /
anuṣaṅgaḥ /
avasargaḥ /
upasargaḥ /
śvapākaḥ, māṃsapākaḥ, kapotapākaḥ, ulūkapākaḥ iti karmopadādaṇ pratyayaḥ /
sañjñāyā anyatra arhaḥ, avadāhaḥ, nidāhaḥ /
nyagrodhaḥ, vīrud ity atra nyakpūrvasya ruheḥ pacādyaci, vipūrvasya kvipi dhakāro vidhīyate /
nyagrohayati nyagrodhaḥ /
virohayati iti vīrut //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL