Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nyakv-ādīnā ca || PS_7,3.53 ||


_____START JKv_7,3.53:

nyaṅku ity evam ādīnāṃ kavargādeśo bhavati /
nyaṅkuḥ - nāvañceḥ iti upratyayaḥ /
madguḥ - mimasjibhya uḥ iti masjeḥ upratyayaḥ /
bhr̥guḥ - prathimadibhrasjāṃ samprasāraṇaṃ salopaś ca iti upratyayaḥ /
dūrepākaḥ, phalepākaḥ - dūre pacyate svayam eva, phale pacyate svayam eva /
pacādyac /
nipātanād vr̥ddhiḥ /
tatpuruṣe ir̥ti bahulam (*6,3.14) iti saptamyā aluk /
kṣaṇepākaḥ ity api hi kecit paṭhanti /
dūrepākā, phalepākā it ṭābantamapre 'dhīyate /
ukārāntāvapare dūrepākuḥ phalepākuḥ iti /

[#846]

teṣām upratyayaḥ nipātanād eva /
takram vakram iti pañcater vañcateś ca sphāyitañcivañci ity ādinā sūtreṇa rak /
vyatiṣaṅgaḥ - vyatiṣajati iti pacādyac /
anuṣaṅgaḥ /
avasargaḥ /
upasargaḥ /
śvapākaḥ, māṃsapākaḥ, kapotapākaḥ, ulūkapākaḥ iti karmopadādaṇ pratyayaḥ /
sañjñāyā anyatra arhaḥ, avadāhaḥ, nidāhaḥ /
nyagrodhaḥ, vīrud ity atra nyakpūrvasya ruheḥ pacādyaci, vipūrvasya kvipi dhakāro vidhīyate /
nyagrohayati nyagrodhaḥ /
virohayati iti vīrut //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL