Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
ho hanter ñ-nin-nesu
Previous
-
Next
Click here to show the links to concordance
ho hanter ñ-
ṇ
in-ne
ṣ
u
|| PS_7,3.54 ||
_____START JKv_7,3.54:
hanteḥ hakārasya kavargādeśo bhavati ñiti ṇiti pratyaye parataḥ nakāre ca /
ghātayati /
ghātakaḥ /
sābhughātī /
ghātaṃghātam /
ghāto vartate /
nakāre - ghnanti /
ghnantu /
aghnan /
haḥ iti kim ? alo 'ntyasya mā bhūt /
hanteḥ iti kim ? prahāraḥ /
prahārakaḥ /
ñṇitpratyayo hanter viśeṣaṇam, nakāro hakārasya, nakāre 'nantarasya hantihakārasya iti /
taccānantarya śrutikr̥taṃ sannipātakr̥tam āśrīyate /
sthānivadbhāvaśāstrakr̥taṃ tu yadanānantaryaṃ tadavighātakam, vacanasāmarthyāt /
yady api sarvair eva ñṇinnairhantihakāro viśiṣyate tathāpi yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ñṇiti dhātvavayavena vyavahite 'pi sati bhavati /
iha tu na bhavati, hananam icchati hananīyati, hananīyater ṇvul hananīyakaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL