Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
her acani
Previous
-
Next
Click here to show the links to concordance
her aca
ṅ
i
|| PS_7,3.56 ||
_____START JKv_7,3.56:
hinoter hakarasya abhyāsād uttarasya kavargādeśo bhavati acaṅi /
prajighīṣati /
prajeghīyate /
prajighāya /
acaṅi iti kim ? prājīhayat dūtam /
acaṅi iti śakyamakartum /
katham ? caṅyabhyāsanimitte ṇau hinotir aṅgaṃ bhavati, tatra abhyāsanimitte pratyaye heraṅgasya iti vijñāyamane prāptir eva na asti ? tat kriyate jñāpakārtham /
etat jñāpyate, heracaṅi iti caṅo 'nyatra herṇya dhikasya api kutvaṃ bhavati iti /
tena prajighāyayiṣati iti siddhaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL