Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

prayāja-anuyājau yajñāge || PS_7,3.62 ||


_____START JKv_7,3.62:

prayāja anuyāja ity etau nipātyete yajñāṅge /
pañca prayājāḥ pañca anuyājāḥ /
tvamagne prayājānāṃ paścāt tvaṃ purastāt /
yajñāṅge iti kim ? prayāgaḥ /
anuyāgaḥ /
prayājānuyājagrahaṇaṃ pradarśanārtham, anyatra apy evaṃ prakāre kutvaṃ na bhavati /
ekādaśopayājāḥ, upāṃśuyājamantarā yajati aṣṭau patnīsaṃyājā bhavanti, r̥tuyājaiścaranti ity evam ādi siddhaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL