Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
oka ucah ke
Previous
-
Next
Click here to show the links to concordance
oka uca
ḥ
ke
|| PS_7,3.64 ||
_____START JKv_7,3.64:
ucer dhātoḥ ke pratyaye okaḥ iti nipātyate /
kim punar atra nipātyate ? kutvaṃ guṇaś ca /
nyokaḥ śakunataḥ /
nyoko gr̥ham /
kartari igupadhalakṣaṇaḥ kaḥ pratyayaḥ /
adhikaraṇādau tu kārakāntare ghañarthe kavidhānam iti /
kim arthaṃ punar ayaṃ ghañyeva na vyutpadyate ? svarārtham antodātto 'yam iṣyate, ghañi sati ādyudāttaḥ syāt /
divaukasaḥ, jalaukasaḥ ity evam ādāv apy asuni pratyaye uṇādayo bahulam (*3,3.1) iti kutvaṃ draṣṭavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL