Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

oka uca ke || PS_7,3.64 ||


_____START JKv_7,3.64:

ucer dhātoḥ ke pratyaye okaḥ iti nipātyate /
kim punar atra nipātyate ? kutvaṃ guṇaś ca /
nyokaḥ śakunataḥ /
nyoko gr̥ham /
kartari igupadhalakṣaṇaḥ kaḥ pratyayaḥ /
adhikaraṇādau tu kārakāntare ghañarthe kavidhānam iti /
kim arthaṃ punar ayaṃ ghañyeva na vyutpadyate ? svarārtham antodātto 'yam iṣyate, ghañi sati ādyudāttaḥ syāt /
divaukasaḥ, jalaukasaḥ ity evam ādāv apy asuni pratyaye uṇādayo bahulam (*3,3.1) iti kutvaṃ draṣṭavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL