Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
yaja-yaca-ruca-pravaca-rcas ca
Previous
-
Next
Click here to show the links to concordance
yaja-yāca-ruca-pravaca-rcaś ca
|| PS_7,3.66 ||
_____START JKv_7,3.66:
yaja yāca ruca pravaca r̥ca ity eteṣāṃ ṇye parataḥ kavargādeśo na bhavati /
yaja - yājyam /
yāca - yācyam /
ruca rocyam /
pravaca - pravācyam /
r̥ca - arcyam /
r̥dupadhād api r̥cer ata eva nipātanāt ṇyat bhavati /
pravacagrahaṇaṃ śabdasañjñārtham /
pravācyo nāma pāṭhaviśeṣopalakṣito grantho 'sti /
apare punar āhuḥ, upasargapūrvasya niyamārtham, prapūrvasya+eva vacer aśabdasañjñāyāṃ kutvapratiṣedho yathā syāt, anyopasargapūrvasya mā bhūt iti /
avivākyamahaḥ iti paṭhanti /
etat tu viśeṣa eva+iṣyate, daśarātrasya yad daśamamahaḥ /
anyatra avivācyam eva bhavati /
ṇyati pratiṣedhe tyajer upasaṅkhyānam /
tyājyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL