Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
lug va duha-diha-liha-guham atmanepade dantye
Previous
-
Next
Click here to show the links to concordance
lug vā duha-diha-liha-guhām ātmanepade dantye
|| PS_7,3.73 ||
_____START JKv_7,3.73:
duha diha liha guha ity eteṣām aṅgānām ātmanepade dantyādau parataḥ kṣasya vā lug bhavati /
adugdha, adhukṣata /
adhugdhāḥ, adhukṣathāḥ /
adugdhvam, adhukṣadhvam /
aduhvahi, adhukṣāvahi /
diha - adigdha, adhikṣata /
liha - alīḍha, alikṣata /
guha - nyagūḍha, nyaghukṣata /
duhādīnām iti kim ? vyatyapukṣata /
ātmanepade iti kim ? adhukṣat /
dantye iti kim ? adhukṣāmahi /
lopa iti vartamāne luggrahaṇaṃ sarvādeśārtham /
tac ca bahyartham /
anyatra tu antyasya+eva lope kr̥te jhalo jhali (*8,2.26) iti sakāralopena sidhyati /
sthānivadbhāvo 'pi akāralopasya na asti, pūrvatra asiddhe na sthānivat iti /
dantyoṣṭho 'pi vakāro dantya iti gr̥hyate /
yadi sa na gr̥hyeta tataḥ taugrahaṇam eva atra kr̥taṃ syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#850]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL