Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
isu-gami-yamam chah
Previous
-
Next
Click here to show the links to concordance
i
ṣ
u-gami-yamā
ṃ
cha
ḥ
|| PS_7,3.77 ||
_____START JKv_7,3.77:
iṣu gami yama ity eteṣāṃ śiti parataḥ chakārādeśo bhavati /
icchati /
gacchati /
yacchati /
iṣer udito grahaṇam /
iha mā bhūt, iṣyati, iṣṇāti iti /
ye tu iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /
tac ca pradhānam ajgrahaṇam śiti ity anena viśeṣyate iti varṇayanti /
tathā ca sati tadādividhirna bhavati /
yasmin vidhis tadādāvalgrahaṇe ity etad api viśeṣṇena+eva isyate, tena iṣāṇa ity atra chatvaṃ na bhavati /
na hy ayam ajeva śit iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
pā-ghrā-dhmā-shā-mnā-dā
ṇ
-dr
̥
śy-arti-sarti-śada-sadā
ṃ
piba-jighra-dhama-ti
ṣ
tha-mana-yaccha-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL