Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pasya-rccha-dhau-siya-sidah
Previous
-
Next
Click here to show the links to concordance
paśya-rccha-dhau-śīya-sīdā
ḥ
|| PS_7,3.78 ||
_____START JKv_7,3.78:
pa ghrā dhmā sthā mnā dāṇ dr̥śi arti sarti śada sada ity eteṣāṃ piba jighra dhama tiṣtha mana yaccha paśya r̥ccha dhau śīya sīda ity ete ādeśā bhavanti śiti parataḥ /
pā - pibati /
ghrā - jighrati /
dhmā - dhamati /
sthā - tiṣthati /
manā - manati /
dāṇ - yacchati /
dr̥śi - paśyati /
arti - r̥cchati /
sarti - dhāvati /
śada - śīyate /
sada - sīdati /
pibater laghūpadhaguṇaḥ prāpnoti, saḥ aṅgavr̥tte punar vr̥ttāvavidhirniṣṭhitasya iti na bhavati /
atha vā akārānto 'yam ādeśaḥ ādyudātto nipātyate /
[#851]
sartervegitāyāṃ gatau dhāvādeśam icchanti /
anyatra sarati, anusarati ity eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL