Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

paśya-rccha-dhau-śīya-sīdā || PS_7,3.78 ||


_____START JKv_7,3.78:

pa ghrā dhmā sthā mnā dāṇ dr̥śi arti sarti śada sada ity eteṣāṃ piba jighra dhama tiṣtha mana yaccha paśya r̥ccha dhau śīya sīda ity ete ādeśā bhavanti śiti parataḥ /
pā - pibati /
ghrā - jighrati /
dhmā - dhamati /
sthā - tiṣthati /
manā - manati /
dāṇ - yacchati /
dr̥śi - paśyati /
arti - r̥cchati /
sarti - dhāvati /
śada - śīyate /
sada - sīdati /
pibater laghūpadhaguṇaḥ prāpnoti, saḥ aṅgavr̥tte punar vr̥ttāvavidhirniṣṭhitasya iti na bhavati /
atha vā akārānto 'yam ādeśaḥ ādyudātto nipātyate /

[#851]

sartervegitāyāṃ gatau dhāvādeśam icchanti /
anyatra sarati, anusarati ity eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL