Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pv-adinam hrasvah
Previous
-
Next
Click here to show the links to concordance
pv-ādīnā
ṃ
hrasva
ḥ
|| PS_7,3.80 ||
_____START JKv_7,3.80:
pū ity evam ādīnāṃ hrasvo bhavati śiti parataḥ /
pvādayaḥ kryādiṣu paṭhyante /
pūñ pavan ity ataḥ prabhr̥ti plī gatau vr̥t iti yāvat kecit icchanti, vr̥tkaraṇam etat lvādīnāṃ pvādīnāṃ ca parisamāptyartham iti /
apare tu lvādīnām eva parisamāptyarthaṃ vr̥tkaraṇam etad icchanti, āgaṇāntāḥ pvādayaḥ iti /
pūñ - punāti /
lūñ - lunāti /
str̥̄ñ - str̥ṇāti /
yeṣām āgaṇāntāḥ pvādayaḥ teṣāṃ jānāti ity atra hrasvaḥ prāpnoti, jñājanor jā (*7,3.79) iti dīrghakaraṇasāmarthyān na bhavati /
janer api hi jādeśe sati ato dīrgho yañi (*7,3.101) iti dīrghatvena jāyate iti sidhyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL