Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

pv-ādīnā hrasva || PS_7,3.80 ||


_____START JKv_7,3.80:

pū ity evam ādīnāṃ hrasvo bhavati śiti parataḥ /
pvādayaḥ kryādiṣu paṭhyante /
pūñ pavan ity ataḥ prabhr̥ti plī gatau vr̥t iti yāvat kecit icchanti, vr̥tkaraṇam etat lvādīnāṃ pvādīnāṃ ca parisamāptyartham iti /
apare tu lvādīnām eva parisamāptyarthaṃ vr̥tkaraṇam etad icchanti, āgaṇāntāḥ pvādayaḥ iti /
pūñ - punāti /
lūñ - lunāti /
str̥̄ñ - str̥ṇāti /
yeṣām āgaṇāntāḥ pvādayaḥ teṣāṃ jānāti ity atra hrasvaḥ prāpnoti, jñājanor jā (*7,3.79) iti dīrghakaraṇasāmarthyān na bhavati /
janer api hi jādeśe sati ato dīrgho yañi (*7,3.101) iti dīrghatvena jāyate iti sidhyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL