jusi ca pratyaye parataḥ igantasya aṅgasya guṇo bhavati
/
ajuhavuḥ /
abibhayuḥ /
abibharuḥ /
atha cinuyuḥ, sunuyuḥ ity atra kasmān na bhavati ? atra hi dve ṅittve,
sārvadhātukāśrayam, yāsuḍāśrayaṃ ca /
tatra na aprāpte sārvadhātukāśrayaṅittvanimitte
pratiṣedhe jusi guṇaḥ ārabhyamāṇaḥ tam
eva bādhate /
yāsuḍāśrayaṅittvanimittaṃ tu na bādhate, tatra hi prāpte ca aprāpte ca
ārabhyate iti //