Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

jusi ca || PS_7,3.83 ||


_____START JKv_7,3.83:

jusi ca pratyaye parataḥ igantasya aṅgasya guṇo bhavati /
ajuhavuḥ /
abibhayuḥ /
abibharuḥ /
atha cinuyuḥ, sunuyuḥ ity atra kasmān na bhavati ? atra hi dve ṅittve, sārvadhātukāśrayam, yāsuḍāśrayaṃ ca /
tatra na aprāpte sārvadhātukāśrayaṅittvanimitte pratiṣedhe jusi guṇaḥ ārabhyamāṇaḥ tam eva bādhate /
yāsuḍāśrayaṅittvanimittaṃ tu na bādhate, tatra hi prāpte ca aprāpte ca ārabhyate iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _

[#852]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL