Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
jagro 'vi-cin-nal-nitsu
Previous
-
Next
Click here to show the links to concordance
jāgro 'vi-ci
ṇ
-
ṇ
al-
ṅ
itsu
|| PS_7,3.85 ||
_____START JKv_7,3.85:
jāgu ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu parataḥ /
jāgarayati /
jāgarakaḥ /
sādhujāgarī /
jāgaraṃjāgaram /
jāgaro vartate /
jāgaritaḥ /
jāgaritavān /
vr̥̄ddhiviṣaye pratiṣedhaviṣaye ca yathā syāt iti jāgarter ayaṃ guṇaḥ ārabhyate /
tasmin kr̥te yā ata upadhāyāḥ (*7,2.116) vr̥ddhiḥ prāpnoti sā na bhavati /
yadi hi syāt anarthaka eva guṇaḥ syāt, ciṇṇaloś ca pratiṣedhavacanam anarthakam /
aviciṇṇalṅitsu iti kim ? jr̥̄śr̥̄str̥rjāgr̥bhyaḥ kvin jāgr̥viḥ /
ciṇ - ajāgāri /
ṇal - jajāgāra /
ṅit - jāgr̥taḥ /
jāgr̥thaḥ /
vi iti kecid ikāram uccāraṇārthaṃ varṇayanti, kvasāv api vakārādau guṇo na bhavati /
jajāgr̥vān /
ajāgaruḥ, ahaṃ jajāgara ity atra pratiṣedhaḥ prāpnoti ? na, apratiṣedhāt /
aviciṇṇalṅitsu iti paryudāso 'yam, athavā jāgraḥ iti praptirasāvānantaryād viciṇṇalṅitsu pratiṣidhyate /
yā tu jusi ca (*7,3.83), sārvadhātukārdhadhātukayoḥ (*7,3.84) iti ca prāptiḥ , sā na pratiṣidhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL