pugantasya aṅgasya laghūpadhasya ca
sārvadhātukārdhadhātukayor guṇo bhavati /
pugantasya vlepayati /
hrepayati /
knopayati /
laghūpadhasya - bhedanam /
chedanam /
bhettā /
chettā /
pratyayāder aṅgāvayavasya ca halorānantarye sati lag
hūpadhaguṇo na
vyāvartyate iti jñāpitam etat knusanoḥ kitkaraṇena, trasigr̥dhidhr̥ṣikṣipeḥ knuḥ (*3,2.140), halantāc ca (*1,2.10) iti /
saṃyoge gurusañjñāyāṃ guṇo bhettur na sidhyati /
vidhyapekṣaṃ laghoś ca asau kathaṃ kuṇḍir
na duṣyati //
dhātonumaḥ kathaṃ rañjeḥ syandiśranthyor nipātanāt /
anaṅlopaśidīrghatve vidhyapekṣe na
sidhyataḥ //
abhyastasya yadāhāci laṅarthaṃ tatkr̥taṃ bhavet
/
knusanor yatkr̥taṃ kittvaṃ jñāpakaṃ syāl laghor gaṇe //
[#853]
upadhā ca atra ig eva gr̥hyate, tato bhinatti iti guṇo na
bhavati /
apare puki antaḥ pugantaḥ, laghvī upadhā laghūpadhā,
pugantaśca laghūpadhā
ca pugantalaghūypadham iti sūtrārthaṃ varṇayanti
//