Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na abhyastasya aci piti sarvadhatuke
Previous
-
Next
Click here to show the links to concordance
na abhyastasya aci piti sārvadhātuke
|| PS_7,3.87 ||
_____START JKv_7,3.87:
abhyastasañjñakasya aṅgasya laghūpadhasya ajādau piti sārvadhātuke guṇo na bhavati /
nenijāni /
vevijāni /
pariveviṣāṇi /
anenijam /
avevijam /
paryaveviṣam /
abhyastasya iti kim ? vedāni /
aci iti kim ? nenekti /
pidgrahaṇam uttarārtham /
sārvadhātuke iti kim ? nineja /
labhūpadhasya ity eva, juhavāni /
ajuhavam /
bahulaṃ chandasīti vaktavyam /
jujoṣat iti yathā syāt /
paspaśāte /
cākaśīti /
vāvaśīti /
yaṅluki chāndasamupadhāhrasvatvaṃ draṣṭavyam /
paspaśāte ity atra abhyāsahrasvatvaṃ ca /
prakr̥tyantarāṇāṃ vā spaśikaśivaśīnām etāni rūpāṇi //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL