Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
bhu-suvos tini
Previous
-
Next
Click here to show the links to concordance
bhū-suvos ti
ṅ
i
|| PS_7,3.88 ||
_____START JKv_7,3.88:
bhū sū ity etayoḥ tiṅi sārvadhātuke guṇo na bhavati /
abhūt /
abhūḥ /
abhūvam /
suvai, suvāvahai, suvāmahai /
sūter lugvikaranasya+idaṃ grahaṇam /
suvatisūyayor vikaraṇena tiṅo vyavadhānam /
vikaraṇasyaiva ṅittvād guṇābhāvaḥ siddhaḥ /
tiṅi iti kim ? bhavati /
sārvadhātuke ity eva, vyatibhaviṣīṣṭa /
atha bobhavīti iti yaṅluki guṇapratiṣedhaḥ kasmān na bhavati ? jñāpakāt, yad ayaṃ bobhūtu iti guṇābhāvārthe nipātanaṃ karoti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL