Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bhū-suvos tii || PS_7,3.88 ||


_____START JKv_7,3.88:

bhū sū ity etayoḥ tiṅi sārvadhātuke guṇo na bhavati /
abhūt /
abhūḥ /
abhūvam /
suvai, suvāvahai, suvāmahai /
sūter lugvikaranasya+idaṃ grahaṇam /
suvatisūyayor vikaraṇena tiṅo vyavadhānam /
vikaraṇasyaiva ṅittvād guṇābhāvaḥ siddhaḥ /
tiṅi iti kim ? bhavati /
sārvadhātuke ity eva, vyatibhaviṣīṣṭa /
atha bobhavīti iti yaṅluki guṇapratiṣedhaḥ kasmān na bhavati ? jñāpakāt, yad ayaṃ bobhūtu iti guṇābhāvārthe nipātanaṃ karoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL