Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
tu-ru-stu-samy-amah sarvadhatuke
Previous
-
Next
Click here to show the links to concordance
tu-ru-stu-śamy-ama
ḥ
sārvadhātuke
|| PS_7,3.95 ||
_____START JKv_7,3.95:
tu iti sautro 'yaṃ dhātuḥ, ru śabde, ṣṭuñ stutau, śamu upaśame, ama gatyādiṣu ity etebhyaḥ parasya sārvadhātukasya halāder vā īḍāgamo bhavati /
uttauti, uttavīti /
uparauti, uparavīti /
upastauti, upastavīti /
śāmyadhvam, śamīdhvam /
abhyamati, abhyamīti /
śamyamoḥ bahulaṃ chandasi (*2,4.73) iti vikaraṇaluki sati halādisārvadhātukam anantaraṃ sambhavati /
āpiśalāḥ turustuśamyamaḥ sārvadhātukāsucchandasi iti paṭhanti /
tatra sarveṣām eva chandasi viṣaye vidhir ayaṃ bhavati /
sārvadhātuke iti anuvartamāne punaḥ sārvadhātukagrahaṇam apidartham, stuvīta, śamīdhvam ity atra api yathā syāt iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#855]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL