Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
ambarthanadyor hrasvah
Previous
-
Next
Click here to show the links to concordance
ambārthanadyor hrasva
ḥ
|| PS_7,3.107 ||
_____START JKv_7,3.107:
sambuddhau iti vartate /
ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau parataḥ /
he amba /
he akka /
he alla /
nadyāḥ khalv api - he kumāri /
he śārṅgaravi /
he brahmabandhu /
he vīrabandhu /
ḍalakavatīnāṃ pratiṣedho vaktavyaḥ /
he ambāḍe /
he ambāle /
he ambike /
chandasi veti vaktavyam /
he ambāḍa, he ambāḍe /
he ambāla, he ambāle /
he ambika, he ambike /
talo hrasvo bā ṅisambuddhyor iti vaktavyam /
devate bhaktiḥ, devatāyāṃ bhaktiḥ /
he devata, he devate /
chandasyeva hrasvatvam iṣyate /
mātr̥̄ṇāṃ mātac putrārtham arhate /
mātr̥̄ṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya putram abhidhātum /
kīdr̥śāya ? arhate /
mātrā vyapadeśam arhati ślāghanīyatvād yaḥ putras tadartham /
he gārgīmāta /
nadyr̥taś ca (*5,4.153) iti samāsāntāpavādo mātajādeśaḥ /
citkaraṇam antodāttārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL