Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
jasi ca
Previous
-
Next
Click here to show the links to concordance
jasi ca
|| PS_7,3.109 ||
_____START JKv_7,3.109:
jasi parato hrasvāntasya aṅgasya guṇo bhavati /
agnayaḥ /
vāyavaḥ /
paṭavaḥ /
dhenavaḥ /
buddhayaḥ /
jasādiṣu chandasi vāvacanaṃ prāṅ ṇau caṅyupadhāyā hrasva ity etasmāt /
itaḥ prakaraṇāt prabhr̥ti chandasi vā iti vaktavyam /
kiṃ prayojanam ? ambe, darvi, śatakratvaḥ, paśve nr̥bhyaḥ, kikidīvyā /
ambe, amba /
pūrṇā darvi, pūrṇā darvī /
adhā śatakratvaḥ, śatakratavaḥ /
paśve nr̥bhyaḥ, paśave /
kikidīvyā, kikidīvinā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#858]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL