Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
nau cany upadhaya hrasvah
Previous
-
Next
Click here to show the links to concordance
ṇ
au ca
ṅ
y upadhāyā hrasva
ḥ
|| PS_7,4.1 ||
_____START JKv_7,4.1:
aṅgasya iti vartate /
caṅpare ṇau yadaṅgam, tasya upadhāyā hrasvo bhavati /
acīkarat /
ajīharat /
alīlavat /
apīpavat /
atra dvirvacanopadhāhrasvatvayoḥ prāptayoḥ paratvād upadhāhrasvatvam, tatra kr̥te dvirvacanam /
iha tu mā bhavānaṭiṭat iti nityatvād dvitīyasya dvirvacanaṃ prāpnoti, tathā sati hrasvabhāvino 'ṅgasya akārasya upadhātvaṃ vihitam iti hrasvo na syāt ? naiṣa doṣaḥ /
oṇeḥ r̥dit - karaṇaṃ jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena bādhyate iti /
ṇau iti kim ? caṅyupadhāyā hrasvaḥ ity ucyamāne alīlavat ity atra vacanasāmarthyāt antaraṅgām api vr̥ddhim ādeśaṃ ca bādhitvā hrasvaḥ syāt /
adīdapat ity atra hrasvatvena puko bādhaḥ syāt /
apīpacat ity evam ādautu naiva syāt /
caṅi iti kim ? kārayati /
hārayati /
upadhāyā iti kim ? acakāṅkṣat /
avavāñchat /
tadedadupadhāgrahaṇam uttarārtham avaśyaṃ kartavyaṃ tad iha api hrasvatvaṃ nivartayati ity evam arthaṃ yena na avyavadhānam ity etannāśrayitavyam iti /
upadhāhrasvatve ṇerṇicyupasaṅkhyānam /
vaditvantaṃ prayojitavān avīvadat vīṇāṃ parivādakena /
yo 'sau ṇau ṇilopastasya sthānivadbhāvena aglopitvāt aṅgasya hrasvo na prāpnoti /
ṇyākr̥tinirdeśāt siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL