Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
rrtas ca samyogader gunah
Previous
-
Next
Click here to show the links to concordance
r
̥
taś ca sa
ṃ
yogāder gu
ṇ
a
ḥ
|| PS_7,4.10 ||
_____START JKv_7,4.10:
r̥kārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ /
svr̥ - sasvaratuḥ /
sasvaruḥ /
dhvr̥ - dadhvaratuḥ /
dadhvaruḥ /
smr̥ - sasmaratuḥ /
sasmaruḥ /
r̥taḥ iti kim ? cikṣiyatuḥ /
cikṣiyuḥ /
saṃyogādeḥ iti kim ? cakratuḥ /
cakr̥uḥ /
pratiṣedhaviṣaye 'pi guṇo yathā syāt ity ayam ārambhaḥ /
vr̥ddhiviṣaye tu pūrvavipratiṣedhena vr̥ddhir eva+iṣyate /
sasvāra /
sasmāra /
liṭi ity eva, smr̥taḥ /
smr̥tavān /
saṃyogāder guṇavidhāne saṃyogopadhagrahaṇaṃ kr̥ñarthaṃ kartavyam /
sañcaskaratuḥ, sañcaskaruḥ iti /
atra hi pūrvaṃ dhātuḥ sādhanena yujyate paścād upasargeṇa ity atra darśane liti kr̥te, tadāśraye ca dvirvacane, paścād upasargayoge sati, aḍabhyāsavyavāye 'pi (*6,1.136) iti sut kriyate /
evaṃ ca kr̥tvā saṃskr̥ṣīṣṭa, upaskr̥ṣīṣṭa ity atra suṭo bahiraṅgalakṣaṇasya asiddhatvāt r̥taś ca saṃyogādeḥ iti iḍāgamo na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL