Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
srr--drr--pram hrasvo va
Previous
-
Next
Click here to show the links to concordance
śr
̥̄
-dr
̥̄
-prā
ṃ
hrasvo vā
|| PS_7,4.12 ||
_____START JKv_7,4.12:
śr̥̄ dr̥̄ pr̥̄ ity eteṣāṃ aṅgānāṃ liṭi parato vā hrasvo bhavati /
śr̥̄ - viśaśratuḥ, viśaśruḥ /
viśaśaratuḥ, viśaśaruḥ /
dr̥̄ - vidadratuḥ, vidadruḥ /
vidadaratuḥ, vidadaruḥ /
pr̥̄ - nipapratuḥ, nipapruḥ /
nipaparatuḥ, nipaparuḥ /
hrasvavacanam itvotvanivr̥ttyartham /
kecid etat sūtraṃ pratyācakṣate /
śrā pāke, drā kutsāyāṃ gatau, prā pūraṇe ity eteṣām anekārthā dhātavaḥ iti śr̥̄dr̥̄prāmarthe vartamānānāṃ viśaśratuḥ, viśaśruḥ, vidadratuḥ, vidadruḥ, nipapratuḥ, nipapruḥ ity etāni rūpāṇi sādhayanti /
tathā ca sati kvasau viśaśr̥vān ity etad rūpaṃ na syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#863]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL