Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

śr̥̄-dr̥̄-prā hrasvo vā || PS_7,4.12 ||


_____START JKv_7,4.12:

śr̥̄ dr̥̄ pr̥̄ ity eteṣāṃ aṅgānāṃ liṭi parato vā hrasvo bhavati /
śr̥̄ - viśaśratuḥ, viśaśruḥ /
viśaśaratuḥ, viśaśaruḥ /
dr̥̄ - vidadratuḥ, vidadruḥ /
vidadaratuḥ, vidadaruḥ /
pr̥̄ - nipapratuḥ, nipapruḥ /
nipaparatuḥ, nipaparuḥ /
hrasvavacanam itvotvanivr̥ttyartham /
kecid etat sūtraṃ pratyācakṣate /
śrā pāke, drā kutsāyāṃ gatau, prā pūraṇe ity eteṣām anekārthā dhātavaḥ iti śr̥̄dr̥̄prāmarthe vartamānānāṃ viśaśratuḥ, viśaśruḥ, vidadratuḥ, vidadruḥ, nipapratuḥ, nipapruḥ ity etāni rūpāṇi sādhayanti /
tathā ca sati kvasau viśaśr̥vān ity etad rūpaṃ na syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#863]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL