Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
asanaya-udanya-dhanaya bubhuksa-pipasa-gardhesu
Previous
-
Next
Click here to show the links to concordance
aśanāya-udanya-dhānāyā bubhuk
ṣ
ā-pipāsā-gardhe
ṣ
u
|| PS_7,4.34 ||
_____START JKv_7,4.34:
aśanāya udanya dhanāya ity etāni nipātyante bubhukṣā pipāsā gardha ity eteṣu artheṣu /
aśanāya ity aśanaśabdasya ātvaṃ kyaci nipātyate /
aśanāyati iti bhavati bubhukṣā cet /
aśanīyati ity eva anyatra /
udanya iti vadakaśabdasya udannādeśo nipātyate /
udanyati iti bhavati pipāsā cet /
udakīyati ity eva anyatra /
dhanāya iti dhanaśabdasya ātvaṃ nipātyate /
dhanāyati iti bhavati gardhaḥ cet /
dhanīyati ity eva anyatra //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL