Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
lupi yuktavad-vyaktivacane
Previous
-
Next
Click here to show the links to concordance
lupi yuktavad-vyaktivacane
|| PS_1,2.51 ||
_____START JKv_1,2.51:
lupi iti lup-sanñjñayā luptasya pratyayasya artha ucyate /
tatra lupi yuktavad-vyaktivacane bhavataḥ /
yuktavat iti niṣṭhā-pratyayena ktavatunā prakr̥tyartha ucyate /
sa hi pratyaya-artham ātmanā yunakti /
tasya yuktavato vyaktivacane lub-arthe vidhīyete /
atha vā yuktaḥ prakr̥ty-arthaḥ pratyaya-arthena sambaddhaḥ, tasminn-iva vyaktivacane lub-arthe bhavataḥ /
saptamy-arthe vatiḥ /
vyaktivacane iti ca liṅga-saṅkhyayoḥ pūrvācarya-nirdeśaḥ, tad-īyam eva+idaṃ sūtram /
tathā ca asya pratyākhyānaṃ bhaviṣyate, tad aśiṣyaṃ sañjñā-pramāṇatvāt (*1,2.53) iti /
vyaktiḥ -- strī-pum-napuṃsakāni /
vacanam -- ekatva-dvitva-bahutvāni /
pañcalāḥ kṣatriyāḥ puṃliṅgā bahuvacana-viśayāḥ /
teṣāṃ nivāso janapadaḥ /
yathā teṣu kṣatriyeṣu vyaktivacane tadvajjanapade bhavataḥ /
pañcālāḥ /
kuravaḥ /
magadhāḥ /
matsyāḥ /
aṅgāḥ /
vaṅgāḥ /
sugmāḥ /
puṇḍrāḥ /
lupi iti kim ? luki mā bhūt /
[#45]
lavaṇaḥ sūpaḥ /
lavaṇā yavāgūḥ /
lavaṇaṃ śākam /
vyaktivacane iti kim ? śirīṣāṇām adūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam /
vibhāṣaa-oṣadhi-vanas-patibhyaḥ (*8,4.6) iti ṇatvaṃ na bhavati /
haritakyādiṣu vyaktiḥ /
harītakyāḥ phalāni harītakyaḥ phalāni /
khalatikādiṣu vacanam /
khalatikasya parvatasya adūrabhavāni vanāni khalatikaṃ vanāni //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL