Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
sudhita-vasudhita-nemadhita-dhisva-dhisiya ca
Previous
-
Next
Click here to show the links to concordance
sudhita-vasudhita-nemadhita-dhi
ṣ
va-dhi
ṣ
īya ca
|| PS_7,4.45 ||
_____START JKv_7,4.45:
sudhita vasudhita nemadhita dhiṣva dhiṣīya ity etāni chandasi viṣaye nipātyante /
tatra sudhita vasudhita nemadhita iti suvasunemapūrvasya dadhāteḥ ktapratyaya ittvam iḍāgamo vā pratyayasya nipātyate /
garbhaṃ mātā sudhitam /
suhitam iti prāpte /
vasudhitam agnau juhoti /
vasuhitam iti prāpte /
nemadhitā bādhante /
nemahitā iti prāpte /
dhiṣva iti loṇmadhyamaikavacane dadhāteḥ ittvam iḍāgamo vā pratyayasya dvirvacanābhāvaś ca nipātyate /
dhiṣva stomam /
dhatsva iti prāpte /
dhiṣiya iti āśīrliṅi ātmanepadottamaikavacane dadhāteḥ ittvam, iḍāgamo vā pratyayasya nipātyate /
dhiṣīya /
dhāsīya iti prāpte //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL