Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
do dad ghoh
Previous
-
Next
Click here to show the links to concordance
do dad gho
ḥ
|| PS_7,4.46 ||
_____START JKv_7,4.46:
dā ity etasya ghusañjñakasya dad ity ayam ādeśo bhavati takārādau kiti pratyaya parataḥ /
dattaḥ /
dattavān /
dattiḥ /
daḥ iti kim ? dhītaḥ /
dhītavān /
dheṭaḥ etad rūpam /
ghoḥ iti kim ? dāp lavane - dātaṃ barhiḥ /
daip śodhane - avadātam mukham /
ayam ādeśaḥ thāntaḥ iṣyate /
evaṃ hy uktam - tānte doṣo dīrghatvaṃ syād dānte doṣo niṣṭhānatvam /
dhānte doṣo dhatvaprāptisthānte 'doṣastasmāt thāntam //
yadi tu dasti iti takārādau dīrghatvaṃ tadā tānte 'pi adoṣaḥ /
dāntadhāntayor api sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti natvadhatve na bhaviṣyataḥ iti na doṣaḥ /
[#869]
avadattaṃ vidattam ca pradattaṃ cādikarmaṇi /
sudattamanudattaṃ ca nidattam iti ceṣyate //
aca upasargāt taḥ (*7,4.47) iti prāpte nipātyante /
anupasargā vā ete avādayaḥ kriyāntaraviṣayā veditavyāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL