Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

do dad gho || PS_7,4.46 ||


_____START JKv_7,4.46:

dā ity etasya ghusañjñakasya dad ity ayam ādeśo bhavati takārādau kiti pratyaya parataḥ /
dattaḥ /
dattavān /
dattiḥ /
daḥ iti kim ? dhītaḥ /
dhītavān /
dheṭaḥ etad rūpam /
ghoḥ iti kim ? dāp lavane - dātaṃ barhiḥ /
daip śodhane - avadātam mukham /
ayam ādeśaḥ thāntaḥ iṣyate /
evaṃ hy uktam - tānte doṣo dīrghatvaṃ syād dānte doṣo niṣṭhānatvam /
dhānte doṣo dhatvaprāptisthānte 'doṣastasmāt thāntam //
yadi tu dasti iti takārādau dīrghatvaṃ tadā tānte 'pi adoṣaḥ /
dāntadhāntayor api sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti natvadhatve na bhaviṣyataḥ iti na doṣaḥ /

[#869]

avadattaṃ vidattam ca pradattaṃ cādikarmaṇi /
sudattamanudattaṃ ca nidattam iti ceṣyate //
aca upasargāt taḥ (*7,4.47) iti prāpte nipātyante /
anupasargā vā ete avādayaḥ kriyāntaraviṣayā veditavyāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL