Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
aca upasargat tah
Previous
-
Next
Click here to show the links to concordance
aca upasargāt ta
ḥ
|| PS_7,4.47 ||
_____START JKv_7,4.47:
ajantād upasargāduttarasya dā ity etasya ghusaṃjñakasya ta ity ayam ādeśo bhavati takārādau kiti /
prattam /
avattam /
nīttam /
parīttam /
acaḥ iti kim ? nirdattam /
durdattam /
upasargāt iti kim ? dadhi dattam /
madhu dattam /
ghoḥ ity eva, avadātam mukham /
upasargāt iti paccamīnirdeśād āder alaḥ prāpnoti ? tatra samādhimāhuḥ /
acaḥ ity etad dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam api ṣaṣṭhyantaṃ sthāninirdeśartham ity ākārasya sthāne takāro bhavati /
dvitakāro vā saṃyogo 'yam ādiśyate, so 'nekāltvāt sarvasya bhaviṣyati /
apo bhi (*7,4.48) ity atra pañcamyantam acaḥ ity anuvartate /
tena pakāramātrasya bhavisyati /
dyater ittvād acasta ity etad bhavati vipratiṣedhena /
avattam /
prattaṃ juhoti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL