Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
atra lopo 'bhyasasya
Previous
-
Next
Click here to show the links to concordance
atra lopo 'bhyāsasya
|| PS_7,4.58 ||
_____START JKv_7,4.58:
yad etat prakrāntaṃ sani mīmā ity ādi muco 'karmakasya iti yāvat, atra abhyāsalopo bhavati /
tathaiva udāhr̥tam /
abhyāsasya ity etac ca achikr̥taṃ veditavyam ā adhyāyaparisamāpteḥ /
ita uttaraṃ yad vakṣyāmaḥ abhyāsasya ity evaṃ tad veditavyam /
vakṣyati, hrasvaḥ (*7,4.59) - ḍuḍhaukiṣate /
tutraukiṣate /
sani mīmādhurabhalabhaśakapatapadāmaca is, abhyāsalopaś ca, ity evam siddhe yad atragrahanam iha akriyate, tad viṣayāvadhāraṇārtham, atraiva abhyāsalopo bhavati, sanvadbhāvaviṣaye na bhavati /
amīmapat /
adīdapat /
sanvallaghuni caṅpare 'naglope (*7,4.93) iti sanvadbhāvāt prāpnoti /
sarvasya abhyāsasya ayaṃ lopaḥ iṣyate, tadartham eva kecit atragrahaṇaṃ varṇayanti /
nānarthake 'lo 'ntyavidhiḥ ity apare sarvasya kurvanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL